कङ्कितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कङ्कितृ
कङ्कितृणी
कङ्कितॄणि
सम्बोधन
कङ्कितः / कङ्कितृ
कङ्कितृणी
कङ्कितॄणि
द्वितीया
कङ्कितृ
कङ्कितृणी
कङ्कितॄणि
तृतीया
कङ्कित्रा / कङ्कितृणा
कङ्कितृभ्याम्
कङ्कितृभिः
चतुर्थी
कङ्कित्रे / कङ्कितृणे
कङ्कितृभ्याम्
कङ्कितृभ्यः
पञ्चमी
कङ्कितुः / कङ्कितृणः
कङ्कितृभ्याम्
कङ्कितृभ्यः
षष्ठी
कङ्कितुः / कङ्कितृणः
कङ्कित्रोः / कङ्कितृणोः
कङ्कितॄणाम्
सप्तमी
कङ्कितरि / कङ्कितृणि
कङ्कित्रोः / कङ्कितृणोः
कङ्कितृषु
 
एक
द्वि
बहु
प्रथमा
कङ्कितृ
कङ्कितृणी
कङ्कितॄणि
सम्बोधन
कङ्कितः / कङ्कितृ
कङ्कितृणी
कङ्कितॄणि
द्वितीया
कङ्कितृ
कङ्कितृणी
कङ्कितॄणि
तृतीया
कङ्कित्रा / कङ्कितृणा
कङ्कितृभ्याम्
कङ्कितृभिः
चतुर्थी
कङ्कित्रे / कङ्कितृणे
कङ्कितृभ्याम्
कङ्कितृभ्यः
पञ्चमी
कङ्कितुः / कङ्कितृणः
कङ्कितृभ्याम्
कङ्कितृभ्यः
षष्ठी
कङ्कितुः / कङ्कितृणः
कङ्कित्रोः / कङ्कितृणोः
कङ्कितॄणाम्
सप्तमी
कङ्कितरि / कङ्कितृणि
कङ्कित्रोः / कङ्कितृणोः
कङ्कितृषु


अन्याः