कङ्कितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कङ्किता
कङ्कितारौ
कङ्कितारः
सम्बोधन
कङ्कितः
कङ्कितारौ
कङ्कितारः
द्वितीया
कङ्कितारम्
कङ्कितारौ
कङ्कितॄन्
तृतीया
कङ्कित्रा
कङ्कितृभ्याम्
कङ्कितृभिः
चतुर्थी
कङ्कित्रे
कङ्कितृभ्याम्
कङ्कितृभ्यः
पञ्चमी
कङ्कितुः
कङ्कितृभ्याम्
कङ्कितृभ्यः
षष्ठी
कङ्कितुः
कङ्कित्रोः
कङ्कितॄणाम्
सप्तमी
कङ्कितरि
कङ्कित्रोः
कङ्कितृषु
 
एक
द्वि
बहु
प्रथमा
कङ्किता
कङ्कितारौ
कङ्कितारः
सम्बोधन
कङ्कितः
कङ्कितारौ
कङ्कितारः
द्वितीया
कङ्कितारम्
कङ्कितारौ
कङ्कितॄन्
तृतीया
कङ्कित्रा
कङ्कितृभ्याम्
कङ्कितृभिः
चतुर्थी
कङ्कित्रे
कङ्कितृभ्याम्
कङ्कितृभ्यः
पञ्चमी
कङ्कितुः
कङ्कितृभ्याम्
कङ्कितृभ्यः
षष्ठी
कङ्कितुः
कङ्कित्रोः
कङ्कितॄणाम्
सप्तमी
कङ्कितरि
कङ्कित्रोः
कङ्कितृषु


अन्याः