कखित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कखित्री
कखित्र्यौ
कखित्र्यः
सम्बोधन
कखित्रि
कखित्र्यौ
कखित्र्यः
द्वितीया
कखित्रीम्
कखित्र्यौ
कखित्रीः
तृतीया
कखित्र्या
कखित्रीभ्याम्
कखित्रीभिः
चतुर्थी
कखित्र्यै
कखित्रीभ्याम्
कखित्रीभ्यः
पञ्चमी
कखित्र्याः
कखित्रीभ्याम्
कखित्रीभ्यः
षष्ठी
कखित्र्याः
कखित्र्योः
कखित्रीणाम्
सप्तमी
कखित्र्याम्
कखित्र्योः
कखित्रीषु
 
एक
द्वि
बहु
प्रथमा
कखित्री
कखित्र्यौ
कखित्र्यः
सम्बोधन
कखित्रि
कखित्र्यौ
कखित्र्यः
द्वितीया
कखित्रीम्
कखित्र्यौ
कखित्रीः
तृतीया
कखित्र्या
कखित्रीभ्याम्
कखित्रीभिः
चतुर्थी
कखित्र्यै
कखित्रीभ्याम्
कखित्रीभ्यः
पञ्चमी
कखित्र्याः
कखित्रीभ्याम्
कखित्रीभ्यः
षष्ठी
कखित्र्याः
कखित्र्योः
कखित्रीणाम्
सप्तमी
कखित्र्याम्
कखित्र्योः
कखित्रीषु


अन्याः