कखितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कखिता
कखितारौ
कखितारः
सम्बोधन
कखितः
कखितारौ
कखितारः
द्वितीया
कखितारम्
कखितारौ
कखितॄन्
तृतीया
कखित्रा
कखितृभ्याम्
कखितृभिः
चतुर्थी
कखित्रे
कखितृभ्याम्
कखितृभ्यः
पञ्चमी
कखितुः
कखितृभ्याम्
कखितृभ्यः
षष्ठी
कखितुः
कखित्रोः
कखितॄणाम्
सप्तमी
कखितरि
कखित्रोः
कखितृषु
 
एक
द्वि
बहु
प्रथमा
कखिता
कखितारौ
कखितारः
सम्बोधन
कखितः
कखितारौ
कखितारः
द्वितीया
कखितारम्
कखितारौ
कखितॄन्
तृतीया
कखित्रा
कखितृभ्याम्
कखितृभिः
चतुर्थी
कखित्रे
कखितृभ्याम्
कखितृभ्यः
पञ्चमी
कखितुः
कखितृभ्याम्
कखितृभ्यः
षष्ठी
कखितुः
कखित्रोः
कखितॄणाम्
सप्तमी
कखितरि
कखित्रोः
कखितृषु


अन्याः