कखितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
कखितृ
कखितृणी
कखितॄणि
सम्बोधन
कखितः / कखितृ
कखितृणी
कखितॄणि
द्वितीया
कखितृ
कखितृणी
कखितॄणि
तृतीया
कखित्रा / कखितृणा
कखितृभ्याम्
कखितृभिः
चतुर्थी
कखित्रे / कखितृणे
कखितृभ्याम्
कखितृभ्यः
पञ्चमी
कखितुः / कखितृणः
कखितृभ्याम्
कखितृभ्यः
षष्ठी
कखितुः / कखितृणः
कखित्रोः / कखितृणोः
कखितॄणाम्
सप्तमी
कखितरि / कखितृणि
कखित्रोः / कखितृणोः
कखितृषु
 
एक
द्वि
बहु
प्रथमा
कखितृ
कखितृणी
कखितॄणि
सम्बोधन
कखितः / कखितृ
कखितृणी
कखितॄणि
द्वितीया
कखितृ
कखितृणी
कखितॄणि
तृतीया
कखित्रा / कखितृणा
कखितृभ्याम्
कखितृभिः
चतुर्थी
कखित्रे / कखितृणे
कखितृभ्याम्
कखितृभ्यः
पञ्चमी
कखितुः / कखितृणः
कखितृभ्याम्
कखितृभ्यः
षष्ठी
कखितुः / कखितृणः
कखित्रोः / कखितृणोः
कखितॄणाम्
सप्तमी
कखितरि / कखितृणि
कखित्रोः / कखितृणोः
कखितृषु


अन्याः