ऊर्वित्री शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्वित्री
ऊर्वित्र्यौ
ऊर्वित्र्यः
सम्बोधन
ऊर्वित्रि
ऊर्वित्र्यौ
ऊर्वित्र्यः
द्वितीया
ऊर्वित्रीम्
ऊर्वित्र्यौ
ऊर्वित्रीः
तृतीया
ऊर्वित्र्या
ऊर्वित्रीभ्याम्
ऊर्वित्रीभिः
चतुर्थी
ऊर्वित्र्यै
ऊर्वित्रीभ्याम्
ऊर्वित्रीभ्यः
पञ्चमी
ऊर्वित्र्याः
ऊर्वित्रीभ्याम्
ऊर्वित्रीभ्यः
षष्ठी
ऊर्वित्र्याः
ऊर्वित्र्योः
ऊर्वित्रीणाम्
सप्तमी
ऊर्वित्र्याम्
ऊर्वित्र्योः
ऊर्वित्रीषु
 
एक
द्वि
बहु
प्रथमा
ऊर्वित्री
ऊर्वित्र्यौ
ऊर्वित्र्यः
सम्बोधन
ऊर्वित्रि
ऊर्वित्र्यौ
ऊर्वित्र्यः
द्वितीया
ऊर्वित्रीम्
ऊर्वित्र्यौ
ऊर्वित्रीः
तृतीया
ऊर्वित्र्या
ऊर्वित्रीभ्याम्
ऊर्वित्रीभिः
चतुर्थी
ऊर्वित्र्यै
ऊर्वित्रीभ्याम्
ऊर्वित्रीभ्यः
पञ्चमी
ऊर्वित्र्याः
ऊर्वित्रीभ्याम्
ऊर्वित्रीभ्यः
षष्ठी
ऊर्वित्र्याः
ऊर्वित्र्योः
ऊर्वित्रीणाम्
सप्तमी
ऊर्वित्र्याम्
ऊर्वित्र्योः
ऊर्वित्रीषु


अन्याः