ऊर्वितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्विता
ऊर्वितारौ
ऊर्वितारः
सम्बोधन
ऊर्वितः
ऊर्वितारौ
ऊर्वितारः
द्वितीया
ऊर्वितारम्
ऊर्वितारौ
ऊर्वितॄन्
तृतीया
ऊर्वित्रा
ऊर्वितृभ्याम्
ऊर्वितृभिः
चतुर्थी
ऊर्वित्रे
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
पञ्चमी
ऊर्वितुः
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
षष्ठी
ऊर्वितुः
ऊर्वित्रोः
ऊर्वितॄणाम्
सप्तमी
ऊर्वितरि
ऊर्वित्रोः
ऊर्वितृषु
 
एक
द्वि
बहु
प्रथमा
ऊर्विता
ऊर्वितारौ
ऊर्वितारः
सम्बोधन
ऊर्वितः
ऊर्वितारौ
ऊर्वितारः
द्वितीया
ऊर्वितारम्
ऊर्वितारौ
ऊर्वितॄन्
तृतीया
ऊर्वित्रा
ऊर्वितृभ्याम्
ऊर्वितृभिः
चतुर्थी
ऊर्वित्रे
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
पञ्चमी
ऊर्वितुः
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
षष्ठी
ऊर्वितुः
ऊर्वित्रोः
ऊर्वितॄणाम्
सप्तमी
ऊर्वितरि
ऊर्वित्रोः
ऊर्वितृषु


अन्याः