ऊर्वितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ऊर्वितृ
ऊर्वितृणी
ऊर्वितॄणि
सम्बोधन
ऊर्वितः / ऊर्वितृ
ऊर्वितृणी
ऊर्वितॄणि
द्वितीया
ऊर्वितृ
ऊर्वितृणी
ऊर्वितॄणि
तृतीया
ऊर्वित्रा / ऊर्वितृणा
ऊर्वितृभ्याम्
ऊर्वितृभिः
चतुर्थी
ऊर्वित्रे / ऊर्वितृणे
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
पञ्चमी
ऊर्वितुः / ऊर्वितृणः
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
षष्ठी
ऊर्वितुः / ऊर्वितृणः
ऊर्वित्रोः / ऊर्वितृणोः
ऊर्वितॄणाम्
सप्तमी
ऊर्वितरि / ऊर्वितृणि
ऊर्वित्रोः / ऊर्वितृणोः
ऊर्वितृषु
 
एक
द्वि
बहु
प्रथमा
ऊर्वितृ
ऊर्वितृणी
ऊर्वितॄणि
सम्बोधन
ऊर्वितः / ऊर्वितृ
ऊर्वितृणी
ऊर्वितॄणि
द्वितीया
ऊर्वितृ
ऊर्वितृणी
ऊर्वितॄणि
तृतीया
ऊर्वित्रा / ऊर्वितृणा
ऊर्वितृभ्याम्
ऊर्वितृभिः
चतुर्थी
ऊर्वित्रे / ऊर्वितृणे
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
पञ्चमी
ऊर्वितुः / ऊर्वितृणः
ऊर्वितृभ्याम्
ऊर्वितृभ्यः
षष्ठी
ऊर्वितुः / ऊर्वितृणः
ऊर्वित्रोः / ऊर्वितृणोः
ऊर्वितॄणाम्
सप्तमी
ऊर्वितरि / ऊर्वितृणि
ऊर्वित्रोः / ऊर्वितृणोः
ऊर्वितृषु


अन्याः