अर्चावत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चावान्
अर्चावन्तौ
अर्चावन्तः
सम्बोधन
अर्चावन्
अर्चावन्तौ
अर्चावन्तः
द्वितीया
अर्चावन्तम्
अर्चावन्तौ
अर्चावतः
तृतीया
अर्चावता
अर्चावद्भ्याम्
अर्चावद्भिः
चतुर्थी
अर्चावते
अर्चावद्भ्याम्
अर्चावद्भ्यः
पञ्चमी
अर्चावतः
अर्चावद्भ्याम्
अर्चावद्भ्यः
षष्ठी
अर्चावतः
अर्चावतोः
अर्चावताम्
सप्तमी
अर्चावति
अर्चावतोः
अर्चावत्सु
 
एक
द्वि
बहु
प्रथमा
अर्चावान्
अर्चावन्तौ
अर्चावन्तः
सम्बोधन
अर्चावन्
अर्चावन्तौ
अर्चावन्तः
द्वितीया
अर्चावन्तम्
अर्चावन्तौ
अर्चावतः
तृतीया
अर्चावता
अर्चावद्भ्याम्
अर्चावद्भिः
चतुर्थी
अर्चावते
अर्चावद्भ्याम्
अर्चावद्भ्यः
पञ्चमी
अर्चावतः
अर्चावद्भ्याम्
अर्चावद्भ्यः
षष्ठी
अर्चावतः
अर्चावतोः
अर्चावताम्
सप्तमी
अर्चावति
अर्चावतोः
अर्चावत्सु


अन्याः