अर्चावत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चावत् / अर्चावद्
अर्चावती
अर्चावन्ति
सम्बोधन
अर्चावत् / अर्चावद्
अर्चावती
अर्चावन्ति
द्वितीया
अर्चावत् / अर्चावद्
अर्चावती
अर्चावन्ति
तृतीया
अर्चावता
अर्चावद्भ्याम्
अर्चावद्भिः
चतुर्थी
अर्चावते
अर्चावद्भ्याम्
अर्चावद्भ्यः
पञ्चमी
अर्चावतः
अर्चावद्भ्याम्
अर्चावद्भ्यः
षष्ठी
अर्चावतः
अर्चावतोः
अर्चावताम्
सप्तमी
अर्चावति
अर्चावतोः
अर्चावत्सु
 
एक
द्वि
बहु
प्रथमा
अर्चावत् / अर्चावद्
अर्चावती
अर्चावन्ति
सम्बोधन
अर्चावत् / अर्चावद्
अर्चावती
अर्चावन्ति
द्वितीया
अर्चावत् / अर्चावद्
अर्चावती
अर्चावन्ति
तृतीया
अर्चावता
अर्चावद्भ्याम्
अर्चावद्भिः
चतुर्थी
अर्चावते
अर्चावद्भ्याम्
अर्चावद्भ्यः
पञ्चमी
अर्चावतः
अर्चावद्भ्याम्
अर्चावद्भ्यः
षष्ठी
अर्चावतः
अर्चावतोः
अर्चावताम्
सप्तमी
अर्चावति
अर्चावतोः
अर्चावत्सु


अन्याः