अर्चावती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चावती
अर्चावत्यौ
अर्चावत्यः
सम्बोधन
अर्चावति
अर्चावत्यौ
अर्चावत्यः
द्वितीया
अर्चावतीम्
अर्चावत्यौ
अर्चावतीः
तृतीया
अर्चावत्या
अर्चावतीभ्याम्
अर्चावतीभिः
चतुर्थी
अर्चावत्यै
अर्चावतीभ्याम्
अर्चावतीभ्यः
पञ्चमी
अर्चावत्याः
अर्चावतीभ्याम्
अर्चावतीभ्यः
षष्ठी
अर्चावत्याः
अर्चावत्योः
अर्चावतीनाम्
सप्तमी
अर्चावत्याम्
अर्चावत्योः
अर्चावतीषु
 
एक
द्वि
बहु
प्रथमा
अर्चावती
अर्चावत्यौ
अर्चावत्यः
सम्बोधन
अर्चावति
अर्चावत्यौ
अर्चावत्यः
द्वितीया
अर्चावतीम्
अर्चावत्यौ
अर्चावतीः
तृतीया
अर्चावत्या
अर्चावतीभ्याम्
अर्चावतीभिः
चतुर्थी
अर्चावत्यै
अर्चावतीभ्याम्
अर्चावतीभ्यः
पञ्चमी
अर्चावत्याः
अर्चावतीभ्याम्
अर्चावतीभ्यः
षष्ठी
अर्चावत्याः
अर्चावत्योः
अर्चावतीनाम्
सप्तमी
अर्चावत्याम्
अर्चावत्योः
अर्चावतीषु


अन्याः