स्रग्वती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
सम्बोधन
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
द्वितीया
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
तृतीया
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
चतुर्थी
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
पञ्चमी
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
षष्ठी
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
सप्तमी
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु
 
एक
द्वि
बहु
प्रथमा
स्रग्वती
स्रग्वत्यौ
स्रग्वत्यः
सम्बोधन
स्रग्वति
स्रग्वत्यौ
स्रग्वत्यः
द्वितीया
स्रग्वतीम्
स्रग्वत्यौ
स्रग्वतीः
तृतीया
स्रग्वत्या
स्रग्वतीभ्याम्
स्रग्वतीभिः
चतुर्थी
स्रग्वत्यै
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
पञ्चमी
स्रग्वत्याः
स्रग्वतीभ्याम्
स्रग्वतीभ्यः
षष्ठी
स्रग्वत्याः
स्रग्वत्योः
स्रग्वतीनाम्
सप्तमी
स्रग्वत्याम्
स्रग्वत्योः
स्रग्वतीषु


अन्याः