स्रग्वत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्रग्वान्
स्रग्वन्तौ
स्रग्वन्तः
सम्बोधन
स्रग्वन्
स्रग्वन्तौ
स्रग्वन्तः
द्वितीया
स्रग्वन्तम्
स्रग्वन्तौ
स्रग्वतः
तृतीया
स्रग्वता
स्रग्वद्भ्याम्
स्रग्वद्भिः
चतुर्थी
स्रग्वते
स्रग्वद्भ्याम्
स्रग्वद्भ्यः
पञ्चमी
स्रग्वतः
स्रग्वद्भ्याम्
स्रग्वद्भ्यः
षष्ठी
स्रग्वतः
स्रग्वतोः
स्रग्वताम्
सप्तमी
स्रग्वति
स्रग्वतोः
स्रग्वत्सु
 
एक
द्वि
बहु
प्रथमा
स्रग्वान्
स्रग्वन्तौ
स्रग्वन्तः
सम्बोधन
स्रग्वन्
स्रग्वन्तौ
स्रग्वन्तः
द्वितीया
स्रग्वन्तम्
स्रग्वन्तौ
स्रग्वतः
तृतीया
स्रग्वता
स्रग्वद्भ्याम्
स्रग्वद्भिः
चतुर्थी
स्रग्वते
स्रग्वद्भ्याम्
स्रग्वद्भ्यः
पञ्चमी
स्रग्वतः
स्रग्वद्भ्याम्
स्रग्वद्भ्यः
षष्ठी
स्रग्वतः
स्रग्वतोः
स्रग्वताम्
सप्तमी
स्रग्वति
स्रग्वतोः
स्रग्वत्सु


अन्याः