सुखद शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सुखदः
सुखदौ
सुखदाः
सम्बोधन
सुखद
सुखदौ
सुखदाः
द्वितीया
सुखदम्
सुखदौ
सुखदान्
तृतीया
सुखदेन
सुखदाभ्याम्
सुखदैः
चतुर्थी
सुखदाय
सुखदाभ्याम्
सुखदेभ्यः
पञ्चमी
सुखदात् / सुखदाद्
सुखदाभ्याम्
सुखदेभ्यः
षष्ठी
सुखदस्य
सुखदयोः
सुखदानाम्
सप्तमी
सुखदे
सुखदयोः
सुखदेषु
एक
द्वि
बहु
प्रथमा
सुखदः
सुखदौ
सुखदाः
सम्बोधन
सुखद
सुखदौ
सुखदाः
द्वितीया
सुखदम्
सुखदौ
सुखदान्
तृतीया
सुखदेन
सुखदाभ्याम्
सुखदैः
चतुर्थी
सुखदाय
सुखदाभ्याम्
सुखदेभ्यः
पञ्चमी
सुखदात् / सुखदाद्
सुखदाभ्याम्
सुखदेभ्यः
षष्ठी
सुखदस्य
सुखदयोः
सुखदानाम्
सप्तमी
सुखदे
सुखदयोः
सुखदेषु
अन्याः