संस्कृत नामपदानाम् अभ्यासाः - यथोचितं मेलयत
यथोचितं मेलयत
सुखद - अकारान्त पुंलिङ्गम्
सुखदेषु
सप्तमी बहुवचनम्
सुखदम्
द्वितीया एकवचनम्
सुखदाभ्याम्
तृतीया द्विवचनम्
सुखदेभ्यः
चतुर्थी बहुवचनम्
सुखदानाम्
षष्ठी बहुवचनम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सुखदः
सुखदौ
सुखदाः
सम्बोधन
सुखद
सुखदौ
सुखदाः
द्वितीया
सुखदम्
सुखदौ
सुखदान्
तृतीया
सुखदेन
सुखदाभ्याम्
सुखदैः
चतुर्थी
सुखदाय
सुखदाभ्याम्
सुखदेभ्यः
पञ्चमी
सुखदात् / सुखदाद्
सुखदाभ्याम्
सुखदेभ्यः
षष्ठी
सुखदस्य
सुखदयोः
सुखदानाम्
सप्तमी
सुखदे
सुखदयोः
सुखदेषु