संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
चतुर्थी
वचनम्
द्विवचनम्
प्रातिपदिकम्
सुखद
उत्तरम्
सुखदाभ्याम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
सुखदः
सुखदौ
सुखदाः
सम्बोधन
सुखद
सुखदौ
सुखदाः
द्वितीया
सुखदम्
सुखदौ
सुखदान्
तृतीया
सुखदेन
सुखदाभ्याम्
सुखदैः
चतुर्थी
सुखदाय
सुखदाभ्याम्
सुखदेभ्यः
पञ्चमी
सुखदात् / सुखदाद्
सुखदाभ्याम्
सुखदेभ्यः
षष्ठी
सुखदस्य
सुखदयोः
सुखदानाम्
सप्तमी
सुखदे
सुखदयोः
सुखदेषु