शौवावतानिक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
सम्बोधन
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
द्वितीया
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
तृतीया
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
चतुर्थी
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
पञ्चमी
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
षष्ठी
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
सप्तमी
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु
एक
द्वि
बहु
प्रथमा
शौवावतानिकः
शौवावतानिकौ
शौवावतानिकाः
सम्बोधन
शौवावतानिक
शौवावतानिकौ
शौवावतानिकाः
द्वितीया
शौवावतानिकम्
शौवावतानिकौ
शौवावतानिकान्
तृतीया
शौवावतानिकेन
शौवावतानिकाभ्याम्
शौवावतानिकैः
चतुर्थी
शौवावतानिकाय
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
पञ्चमी
शौवावतानिकात् / शौवावतानिकाद्
शौवावतानिकाभ्याम्
शौवावतानिकेभ्यः
षष्ठी
शौवावतानिकस्य
शौवावतानिकयोः
शौवावतानिकानाम्
सप्तमी
शौवावतानिके
शौवावतानिकयोः
शौवावतानिकेषु
अन्याः