शौवावतानिकी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
शौवावतानिकी
शौवावतानिक्यौ
शौवावतानिक्यः
सम्बोधन
शौवावतानिकि
शौवावतानिक्यौ
शौवावतानिक्यः
द्वितीया
शौवावतानिकीम्
शौवावतानिक्यौ
शौवावतानिकीः
तृतीया
शौवावतानिक्या
शौवावतानिकीभ्याम्
शौवावतानिकीभिः
चतुर्थी
शौवावतानिक्यै
शौवावतानिकीभ्याम्
शौवावतानिकीभ्यः
पञ्चमी
शौवावतानिक्याः
शौवावतानिकीभ्याम्
शौवावतानिकीभ्यः
षष्ठी
शौवावतानिक्याः
शौवावतानिक्योः
शौवावतानिकीनाम्
सप्तमी
शौवावतानिक्याम्
शौवावतानिक्योः
शौवावतानिकीषु
 
एक
द्वि
बहु
प्रथमा
शौवावतानिकी
शौवावतानिक्यौ
शौवावतानिक्यः
सम्बोधन
शौवावतानिकि
शौवावतानिक्यौ
शौवावतानिक्यः
द्वितीया
शौवावतानिकीम्
शौवावतानिक्यौ
शौवावतानिकीः
तृतीया
शौवावतानिक्या
शौवावतानिकीभ्याम्
शौवावतानिकीभिः
चतुर्थी
शौवावतानिक्यै
शौवावतानिकीभ्याम्
शौवावतानिकीभ्यः
पञ्चमी
शौवावतानिक्याः
शौवावतानिकीभ्याम्
शौवावतानिकीभ्यः
षष्ठी
शौवावतानिक्याः
शौवावतानिक्योः
शौवावतानिकीनाम्
सप्तमी
शौवावतानिक्याम्
शौवावतानिक्योः
शौवावतानिकीषु


अन्याः