वैंशतिक शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
सम्बोधन
वैंशतिक
वैंशतिकौ
वैंशतिकाः
द्वितीया
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
तृतीया
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
चतुर्थी
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
पञ्चमी
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
षष्ठी
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
सप्तमी
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु
 
एक
द्वि
बहु
प्रथमा
वैंशतिकः
वैंशतिकौ
वैंशतिकाः
सम्बोधन
वैंशतिक
वैंशतिकौ
वैंशतिकाः
द्वितीया
वैंशतिकम्
वैंशतिकौ
वैंशतिकान्
तृतीया
वैंशतिकेन
वैंशतिकाभ्याम्
वैंशतिकैः
चतुर्थी
वैंशतिकाय
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
पञ्चमी
वैंशतिकात् / वैंशतिकाद्
वैंशतिकाभ्याम्
वैंशतिकेभ्यः
षष्ठी
वैंशतिकस्य
वैंशतिकयोः
वैंशतिकानाम्
सप्तमी
वैंशतिके
वैंशतिकयोः
वैंशतिकेषु


अन्याः