वैंशतिकी शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वैंशतिकी
वैंशतिक्यौ
वैंशतिक्यः
सम्बोधन
वैंशतिकि
वैंशतिक्यौ
वैंशतिक्यः
द्वितीया
वैंशतिकीम्
वैंशतिक्यौ
वैंशतिकीः
तृतीया
वैंशतिक्या
वैंशतिकीभ्याम्
वैंशतिकीभिः
चतुर्थी
वैंशतिक्यै
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
पञ्चमी
वैंशतिक्याः
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
षष्ठी
वैंशतिक्याः
वैंशतिक्योः
वैंशतिकीनाम्
सप्तमी
वैंशतिक्याम्
वैंशतिक्योः
वैंशतिकीषु
एक
द्वि
बहु
प्रथमा
वैंशतिकी
वैंशतिक्यौ
वैंशतिक्यः
सम्बोधन
वैंशतिकि
वैंशतिक्यौ
वैंशतिक्यः
द्वितीया
वैंशतिकीम्
वैंशतिक्यौ
वैंशतिकीः
तृतीया
वैंशतिक्या
वैंशतिकीभ्याम्
वैंशतिकीभिः
चतुर्थी
वैंशतिक्यै
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
पञ्चमी
वैंशतिक्याः
वैंशतिकीभ्याम्
वैंशतिकीभ्यः
षष्ठी
वैंशतिक्याः
वैंशतिक्योः
वैंशतिकीनाम्
सप्तमी
वैंशतिक्याम्
वैंशतिक्योः
वैंशतिकीषु
अन्याः