वेव्यनीय शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
सम्बोधन
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
द्वितीया
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
तृतीया
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
चतुर्थी
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
पञ्चमी
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
षष्ठी
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
सप्तमी
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु
 
एक
द्वि
बहु
प्रथमा
वेव्यनीयः
वेव्यनीयौ
वेव्यनीयाः
सम्बोधन
वेव्यनीय
वेव्यनीयौ
वेव्यनीयाः
द्वितीया
वेव्यनीयम्
वेव्यनीयौ
वेव्यनीयान्
तृतीया
वेव्यनीयेन
वेव्यनीयाभ्याम्
वेव्यनीयैः
चतुर्थी
वेव्यनीयाय
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
पञ्चमी
वेव्यनीयात् / वेव्यनीयाद्
वेव्यनीयाभ्याम्
वेव्यनीयेभ्यः
षष्ठी
वेव्यनीयस्य
वेव्यनीययोः
वेव्यनीयानाम्
सप्तमी
वेव्यनीये
वेव्यनीययोः
वेव्यनीयेषु


अन्याः