वेव्यनीया शब्दरूपाणि
(स्त्रीलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेव्यनीया
वेव्यनीये
वेव्यनीयाः
सम्बोधन
वेव्यनीये
वेव्यनीये
वेव्यनीयाः
द्वितीया
वेव्यनीयाम्
वेव्यनीये
वेव्यनीयाः
तृतीया
वेव्यनीयया
वेव्यनीयाभ्याम्
वेव्यनीयाभिः
चतुर्थी
वेव्यनीयायै
वेव्यनीयाभ्याम्
वेव्यनीयाभ्यः
पञ्चमी
वेव्यनीयायाः
वेव्यनीयाभ्याम्
वेव्यनीयाभ्यः
षष्ठी
वेव्यनीयायाः
वेव्यनीययोः
वेव्यनीयानाम्
सप्तमी
वेव्यनीयायाम्
वेव्यनीययोः
वेव्यनीयासु
एक
द्वि
बहु
प्रथमा
वेव्यनीया
वेव्यनीये
वेव्यनीयाः
सम्बोधन
वेव्यनीये
वेव्यनीये
वेव्यनीयाः
द्वितीया
वेव्यनीयाम्
वेव्यनीये
वेव्यनीयाः
तृतीया
वेव्यनीयया
वेव्यनीयाभ्याम्
वेव्यनीयाभिः
चतुर्थी
वेव्यनीयायै
वेव्यनीयाभ्याम्
वेव्यनीयाभ्यः
पञ्चमी
वेव्यनीयायाः
वेव्यनीयाभ्याम्
वेव्यनीयाभ्यः
षष्ठी
वेव्यनीयायाः
वेव्यनीययोः
वेव्यनीयानाम्
सप्तमी
वेव्यनीयायाम्
वेव्यनीययोः
वेव्यनीयासु
अन्याः