वेमन्य शब्दरूपाणि

(पुंलिङ्गम्)

 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेमन्यः
वेमन्यौ
वेमन्याः
सम्बोधन
वेमन्य
वेमन्यौ
वेमन्याः
द्वितीया
वेमन्यम्
वेमन्यौ
वेमन्यान्
तृतीया
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
चतुर्थी
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
पञ्चमी
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
षष्ठी
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
सप्तमी
वेमन्ये
वेमन्ययोः
वेमन्येषु
 
एक
द्वि
बहु
प्रथमा
वेमन्यः
वेमन्यौ
वेमन्याः
सम्बोधन
वेमन्य
वेमन्यौ
वेमन्याः
द्वितीया
वेमन्यम्
वेमन्यौ
वेमन्यान्
तृतीया
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
चतुर्थी
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
पञ्चमी
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
षष्ठी
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
सप्तमी
वेमन्ये
वेमन्ययोः
वेमन्येषु


अन्याः