संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
बहुवचनम्
प्रातिपदिकम्
वेमन्य
उत्तरम्
वेमन्यानाम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेमन्यः
वेमन्यौ
वेमन्याः
सम्बोधन
वेमन्य
वेमन्यौ
वेमन्याः
द्वितीया
वेमन्यम्
वेमन्यौ
वेमन्यान्
तृतीया
वेमन्येन
वेमन्याभ्याम्
वेमन्यैः
चतुर्थी
वेमन्याय
वेमन्याभ्याम्
वेमन्येभ्यः
पञ्चमी
वेमन्यात् / वेमन्याद्
वेमन्याभ्याम्
वेमन्येभ्यः
षष्ठी
वेमन्यस्य
वेमन्ययोः
वेमन्यानाम्
सप्तमी
वेमन्ये
वेमन्ययोः
वेमन्येषु