वेटक शब्दरूपाणि
(पुंलिङ्गम्)
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
वेटकः
वेटकौ
वेटकाः
सम्बोधन
वेटक
वेटकौ
वेटकाः
द्वितीया
वेटकम्
वेटकौ
वेटकान्
तृतीया
वेटकेन
वेटकाभ्याम्
वेटकैः
चतुर्थी
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
पञ्चमी
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
षष्ठी
वेटकस्य
वेटकयोः
वेटकानाम्
सप्तमी
वेटके
वेटकयोः
वेटकेषु
एक
द्वि
बहु
प्रथमा
वेटकः
वेटकौ
वेटकाः
सम्बोधन
वेटक
वेटकौ
वेटकाः
द्वितीया
वेटकम्
वेटकौ
वेटकान्
तृतीया
वेटकेन
वेटकाभ्याम्
वेटकैः
चतुर्थी
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
पञ्चमी
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
षष्ठी
वेटकस्य
वेटकयोः
वेटकानाम्
सप्तमी
वेटके
वेटकयोः
वेटकेषु
अन्याः