संस्कृत नामपदानाम् अभ्यासाः - शब्दरूपं स्मरत
शब्दरूपं स्मरत
अन्तः
अकारान्त
लिङ्गम्
पुंलिङ्गम्
विभक्तिः
षष्ठी
वचनम्
द्विवचनम्
प्रातिपदिकम्
वेटक
उत्तरम्
वेटकयोः
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
सम्बोधन
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी
एक
द्वि
बहु
प्रथमा
वेटकः
वेटकौ
वेटकाः
सम्बोधन
वेटक
वेटकौ
वेटकाः
द्वितीया
वेटकम्
वेटकौ
वेटकान्
तृतीया
वेटकेन
वेटकाभ्याम्
वेटकैः
चतुर्थी
वेटकाय
वेटकाभ्याम्
वेटकेभ्यः
पञ्चमी
वेटकात् / वेटकाद्
वेटकाभ्याम्
वेटकेभ्यः
षष्ठी
वेटकस्य
वेटकयोः
वेटकानाम्
सप्तमी
वेटके
वेटकयोः
वेटकेषु