चतुर्मयी शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
सम्बोधन
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
द्वितीया
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
तृतीया
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
चतुर्थी
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
पञ्चमी
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
षष्ठी
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
सप्तमी
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु
 
एक
द्वि
बहु
प्रथमा
चतुर्मयी
चतुर्मय्यौ
चतुर्मय्यः
सम्बोधन
चतुर्मयि
चतुर्मय्यौ
चतुर्मय्यः
द्वितीया
चतुर्मयीम्
चतुर्मय्यौ
चतुर्मयीः
तृतीया
चतुर्मय्या
चतुर्मयीभ्याम्
चतुर्मयीभिः
चतुर्थी
चतुर्मय्यै
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
पञ्चमी
चतुर्मय्याः
चतुर्मयीभ्याम्
चतुर्मयीभ्यः
षष्ठी
चतुर्मय्याः
चतुर्मय्योः
चतुर्मयीणाम्
सप्तमी
चतुर्मय्याम्
चतुर्मय्योः
चतुर्मयीषु


अन्याः