चतुर्मय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
सम्बोधन
चतुर्मय
चतुर्मये
चतुर्मयाणि
द्वितीया
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
तृतीया
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
चतुर्थी
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
पञ्चमी
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
षष्ठी
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
सप्तमी
चतुर्मये
चतुर्मययोः
चतुर्मयेषु
 
एक
द्वि
बहु
प्रथमा
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
सम्बोधन
चतुर्मय
चतुर्मये
चतुर्मयाणि
द्वितीया
चतुर्मयम्
चतुर्मये
चतुर्मयाणि
तृतीया
चतुर्मयेण
चतुर्मयाभ्याम्
चतुर्मयैः
चतुर्थी
चतुर्मयाय
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
पञ्चमी
चतुर्मयात् / चतुर्मयाद्
चतुर्मयाभ्याम्
चतुर्मयेभ्यः
षष्ठी
चतुर्मयस्य
चतुर्मययोः
चतुर्मयाणाम्
सप्तमी
चतुर्मये
चतुर्मययोः
चतुर्मयेषु


अन्याः