अञ्चा शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चा
अञ्चे
अञ्चाः
सम्बोधन
अञ्चे
अञ्चे
अञ्चाः
द्वितीया
अञ्चाम्
अञ्चे
अञ्चाः
तृतीया
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
चतुर्थी
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
पञ्चमी
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
षष्ठी
अञ्चायाः
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चायाम्
अञ्चयोः
अञ्चासु
 
एक
द्वि
बहु
प्रथमा
अञ्चा
अञ्चे
अञ्चाः
सम्बोधन
अञ्चे
अञ्चे
अञ्चाः
द्वितीया
अञ्चाम्
अञ्चे
अञ्चाः
तृतीया
अञ्चया
अञ्चाभ्याम्
अञ्चाभिः
चतुर्थी
अञ्चायै
अञ्चाभ्याम्
अञ्चाभ्यः
पञ्चमी
अञ्चायाः
अञ्चाभ्याम्
अञ्चाभ्यः
षष्ठी
अञ्चायाः
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चायाम्
अञ्चयोः
अञ्चासु


अन्याः