अञ्च शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अञ्चम्
अञ्चे
अञ्चानि
सम्बोधन
अञ्च
अञ्चे
अञ्चानि
द्वितीया
अञ्चम्
अञ्चे
अञ्चानि
तृतीया
अञ्चेन
अञ्चाभ्याम्
अञ्चैः
चतुर्थी
अञ्चाय
अञ्चाभ्याम्
अञ्चेभ्यः
पञ्चमी
अञ्चात् / अञ्चाद्
अञ्चाभ्याम्
अञ्चेभ्यः
षष्ठी
अञ्चस्य
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चे
अञ्चयोः
अञ्चेषु
 
एक
द्वि
बहु
प्रथमा
अञ्चम्
अञ्चे
अञ्चानि
सम्बोधन
अञ्च
अञ्चे
अञ्चानि
द्वितीया
अञ्चम्
अञ्चे
अञ्चानि
तृतीया
अञ्चेन
अञ्चाभ्याम्
अञ्चैः
चतुर्थी
अञ्चाय
अञ्चाभ्याम्
अञ्चेभ्यः
पञ्चमी
अञ्चात् / अञ्चाद्
अञ्चाभ्याम्
अञ्चेभ्यः
षष्ठी
अञ्चस्य
अञ्चयोः
अञ्चानाम्
सप्तमी
अञ्चे
अञ्चयोः
अञ्चेषु


अन्याः