चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लट् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
चन्दति
चन्दतः
चन्दन्ति
मध्यम
चन्दसि
चन्दथः
चन्दथ
उत्तम
चन्दामि
चन्दावः
चन्दामः
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
चन्द्यते
चन्द्येते
चन्द्यन्ते
मध्यम
चन्द्यसे
चन्द्येथे
चन्द्यध्वे
उत्तम
चन्द्ये
चन्द्यावहे
चन्द्यामहे
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः