सम् + चन्द् धातुरूपाणि - चदिँ आह्लादे दीप्तौ च - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्दति / संचन्दति
सञ्चन्दतः / संचन्दतः
सञ्चन्दन्ति / संचन्दन्ति
मध्यम
सञ्चन्दसि / संचन्दसि
सञ्चन्दथः / संचन्दथः
सञ्चन्दथ / संचन्दथ
उत्तम
सञ्चन्दामि / संचन्दामि
सञ्चन्दावः / संचन्दावः
सञ्चन्दामः / संचन्दामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चन्द्यते / संचन्द्यते
सञ्चन्द्येते / संचन्द्येते
सञ्चन्द्यन्ते / संचन्द्यन्ते
मध्यम
सञ्चन्द्यसे / संचन्द्यसे
सञ्चन्द्येथे / संचन्द्येथे
सञ्चन्द्यध्वे / संचन्द्यध्वे
उत्तम
सञ्चन्द्ये / संचन्द्ये
सञ्चन्द्यावहे / संचन्द्यावहे
सञ्चन्द्यामहे / संचन्द्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः