ह्लाद् + णिच्+सन् धातुरूपाणि - लिट् लकारः

ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चकार / जिह्लादयिषांचकार / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चक्रतुः / जिह्लादयिषांचक्रतुः / जिह्लादयिषाम्बभूवतुः / जिह्लादयिषांबभूवतुः / जिह्लादयिषामासतुः
जिह्लादयिषाञ्चक्रुः / जिह्लादयिषांचक्रुः / जिह्लादयिषाम्बभूवुः / जिह्लादयिषांबभूवुः / जिह्लादयिषामासुः
मध्यम
जिह्लादयिषाञ्चकर्थ / जिह्लादयिषांचकर्थ / जिह्लादयिषाम्बभूविथ / जिह्लादयिषांबभूविथ / जिह्लादयिषामासिथ
जिह्लादयिषाञ्चक्रथुः / जिह्लादयिषांचक्रथुः / जिह्लादयिषाम्बभूवथुः / जिह्लादयिषांबभूवथुः / जिह्लादयिषामासथुः
जिह्लादयिषाञ्चक्र / जिह्लादयिषांचक्र / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
उत्तम
जिह्लादयिषाञ्चकर / जिह्लादयिषांचकर / जिह्लादयिषाञ्चकार / जिह्लादयिषांचकार / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चकृव / जिह्लादयिषांचकृव / जिह्लादयिषाम्बभूविव / जिह्लादयिषांबभूविव / जिह्लादयिषामासिव
जिह्लादयिषाञ्चकृम / जिह्लादयिषांचकृम / जिह्लादयिषाम्बभूविम / जिह्लादयिषांबभूविम / जिह्लादयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चक्राते / जिह्लादयिषांचक्राते / जिह्लादयिषाम्बभूवतुः / जिह्लादयिषांबभूवतुः / जिह्लादयिषामासतुः
जिह्लादयिषाञ्चक्रिरे / जिह्लादयिषांचक्रिरे / जिह्लादयिषाम्बभूवुः / जिह्लादयिषांबभूवुः / जिह्लादयिषामासुः
मध्यम
जिह्लादयिषाञ्चकृषे / जिह्लादयिषांचकृषे / जिह्लादयिषाम्बभूविथ / जिह्लादयिषांबभूविथ / जिह्लादयिषामासिथ
जिह्लादयिषाञ्चक्राथे / जिह्लादयिषांचक्राथे / जिह्लादयिषाम्बभूवथुः / जिह्लादयिषांबभूवथुः / जिह्लादयिषामासथुः
जिह्लादयिषाञ्चकृढ्वे / जिह्लादयिषांचकृढ्वे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
उत्तम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूव / जिह्लादयिषांबभूव / जिह्लादयिषामास
जिह्लादयिषाञ्चकृवहे / जिह्लादयिषांचकृवहे / जिह्लादयिषाम्बभूविव / जिह्लादयिषांबभूविव / जिह्लादयिषामासिव
जिह्लादयिषाञ्चकृमहे / जिह्लादयिषांचकृमहे / जिह्लादयिषाम्बभूविम / जिह्लादयिषांबभूविम / जिह्लादयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूवे / जिह्लादयिषांबभूवे / जिह्लादयिषामाहे
जिह्लादयिषाञ्चक्राते / जिह्लादयिषांचक्राते / जिह्लादयिषाम्बभूवाते / जिह्लादयिषांबभूवाते / जिह्लादयिषामासाते
जिह्लादयिषाञ्चक्रिरे / जिह्लादयिषांचक्रिरे / जिह्लादयिषाम्बभूविरे / जिह्लादयिषांबभूविरे / जिह्लादयिषामासिरे
मध्यम
जिह्लादयिषाञ्चकृषे / जिह्लादयिषांचकृषे / जिह्लादयिषाम्बभूविषे / जिह्लादयिषांबभूविषे / जिह्लादयिषामासिषे
जिह्लादयिषाञ्चक्राथे / जिह्लादयिषांचक्राथे / जिह्लादयिषाम्बभूवाथे / जिह्लादयिषांबभूवाथे / जिह्लादयिषामासाथे
जिह्लादयिषाञ्चकृढ्वे / जिह्लादयिषांचकृढ्वे / जिह्लादयिषाम्बभूविध्वे / जिह्लादयिषांबभूविध्वे / जिह्लादयिषाम्बभूविढ्वे / जिह्लादयिषांबभूविढ्वे / जिह्लादयिषामासिध्वे
उत्तम
जिह्लादयिषाञ्चक्रे / जिह्लादयिषांचक्रे / जिह्लादयिषाम्बभूवे / जिह्लादयिषांबभूवे / जिह्लादयिषामाहे
जिह्लादयिषाञ्चकृवहे / जिह्लादयिषांचकृवहे / जिह्लादयिषाम्बभूविवहे / जिह्लादयिषांबभूविवहे / जिह्लादयिषामासिवहे
जिह्लादयिषाञ्चकृमहे / जिह्लादयिषांचकृमहे / जिह्लादयिषाम्बभूविमहे / जिह्लादयिषांबभूविमहे / जिह्लादयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः