ह्राद् + सन् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्रादिषेत
जिह्रादिषेयाताम्
जिह्रादिषेरन्
मध्यम
जिह्रादिषेथाः
जिह्रादिषेयाथाम्
जिह्रादिषेध्वम्
उत्तम
जिह्रादिषेय
जिह्रादिषेवहि
जिह्रादिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्रादिष्येत
जिह्रादिष्येयाताम्
जिह्रादिष्येरन्
मध्यम
जिह्रादिष्येथाः
जिह्रादिष्येयाथाम्
जिह्रादिष्येध्वम्
उत्तम
जिह्रादिष्येय
जिह्रादिष्येवहि
जिह्रादिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः