ह्राद् + सन् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्रादिषिता
जिह्रादिषितारौ
जिह्रादिषितारः
मध्यम
जिह्रादिषितासे
जिह्रादिषितासाथे
जिह्रादिषिताध्वे
उत्तम
जिह्रादिषिताहे
जिह्रादिषितास्वहे
जिह्रादिषितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्रादिषिता
जिह्रादिषितारौ
जिह्रादिषितारः
मध्यम
जिह्रादिषितासे
जिह्रादिषितासाथे
जिह्रादिषिताध्वे
उत्तम
जिह्रादिषिताहे
जिह्रादिषितास्वहे
जिह्रादिषितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः