ह्राद् + सन् धातुरूपाणि - ह्रादँ अव्यक्ते शब्दे - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्रादिषिषीष्ट
जिह्रादिषिषीयास्ताम्
जिह्रादिषिषीरन्
मध्यम
जिह्रादिषिषीष्ठाः
जिह्रादिषिषीयास्थाम्
जिह्रादिषिषीध्वम्
उत्तम
जिह्रादिषिषीय
जिह्रादिषिषीवहि
जिह्रादिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जिह्रादिषिषीष्ट
जिह्रादिषिषीयास्ताम्
जिह्रादिषिषीरन्
मध्यम
जिह्रादिषिषीष्ठाः
जिह्रादिषिषीयास्थाम्
जिह्रादिषिषीध्वम्
उत्तम
जिह्रादिषिषीय
जिह्रादिषिषीवहि
जिह्रादिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः