ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयिष्यत् / अह्रापयिष्यद्
अह्रापयिष्यताम्
अह्रापयिष्यन्
मध्यम
अह्रापयिष्यः
अह्रापयिष्यतम्
अह्रापयिष्यत
उत्तम
अह्रापयिष्यम्
अह्रापयिष्याव
अह्रापयिष्याम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयिष्यत
अह्रापयिष्येताम्
अह्रापयिष्यन्त
मध्यम
अह्रापयिष्यथाः
अह्रापयिष्येथाम्
अह्रापयिष्यध्वम्
उत्तम
अह्रापयिष्ये
अह्रापयिष्यावहि
अह्रापयिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापिष्यत / अह्रापयिष्यत
अह्रापिष्येताम् / अह्रापयिष्येताम्
अह्रापिष्यन्त / अह्रापयिष्यन्त
मध्यम
अह्रापिष्यथाः / अह्रापयिष्यथाः
अह्रापिष्येथाम् / अह्रापयिष्येथाम्
अह्रापिष्यध्वम् / अह्रापयिष्यध्वम्
उत्तम
अह्रापिष्ये / अह्रापयिष्ये
अह्रापिष्यावहि / अह्रापयिष्यावहि
अह्रापिष्यामहि / अह्रापयिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः