ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्रपत् / अजिह्रपद्
अजिह्रपताम्
अजिह्रपन्
मध्यम
अजिह्रपः
अजिह्रपतम्
अजिह्रपत
उत्तम
अजिह्रपम्
अजिह्रपाव
अजिह्रपाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अजिह्रपत
अजिह्रपेताम्
अजिह्रपन्त
मध्यम
अजिह्रपथाः
अजिह्रपेथाम्
अजिह्रपध्वम्
उत्तम
अजिह्रपे
अजिह्रपावहि
अजिह्रपामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापि
अह्रापिषाताम् / अह्रापयिषाताम्
अह्रापिषत / अह्रापयिषत
मध्यम
अह्रापिष्ठाः / अह्रापयिष्ठाः
अह्रापिषाथाम् / अह्रापयिषाथाम्
अह्रापिढ्वम् / अह्रापयिढ्वम् / अह्रापयिध्वम्
उत्तम
अह्रापिषि / अह्रापयिषि
अह्रापिष्वहि / अह्रापयिष्वहि
अह्रापिष्महि / अह्रापयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः