ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चक्रतुः / ह्रापयांचक्रतुः / ह्रापयाम्बभूवतुः / ह्रापयांबभूवतुः / ह्रापयामासतुः
ह्रापयाञ्चक्रुः / ह्रापयांचक्रुः / ह्रापयाम्बभूवुः / ह्रापयांबभूवुः / ह्रापयामासुः
मध्यम
ह्रापयाञ्चकर्थ / ह्रापयांचकर्थ / ह्रापयाम्बभूविथ / ह्रापयांबभूविथ / ह्रापयामासिथ
ह्रापयाञ्चक्रथुः / ह्रापयांचक्रथुः / ह्रापयाम्बभूवथुः / ह्रापयांबभूवथुः / ह्रापयामासथुः
ह्रापयाञ्चक्र / ह्रापयांचक्र / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
उत्तम
ह्रापयाञ्चकर / ह्रापयांचकर / ह्रापयाञ्चकार / ह्रापयांचकार / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चकृव / ह्रापयांचकृव / ह्रापयाम्बभूविव / ह्रापयांबभूविव / ह्रापयामासिव
ह्रापयाञ्चकृम / ह्रापयांचकृम / ह्रापयाम्बभूविम / ह्रापयांबभूविम / ह्रापयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चक्राते / ह्रापयांचक्राते / ह्रापयाम्बभूवतुः / ह्रापयांबभूवतुः / ह्रापयामासतुः
ह्रापयाञ्चक्रिरे / ह्रापयांचक्रिरे / ह्रापयाम्बभूवुः / ह्रापयांबभूवुः / ह्रापयामासुः
मध्यम
ह्रापयाञ्चकृषे / ह्रापयांचकृषे / ह्रापयाम्बभूविथ / ह्रापयांबभूविथ / ह्रापयामासिथ
ह्रापयाञ्चक्राथे / ह्रापयांचक्राथे / ह्रापयाम्बभूवथुः / ह्रापयांबभूवथुः / ह्रापयामासथुः
ह्रापयाञ्चकृढ्वे / ह्रापयांचकृढ्वे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
उत्तम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूव / ह्रापयांबभूव / ह्रापयामास
ह्रापयाञ्चकृवहे / ह्रापयांचकृवहे / ह्रापयाम्बभूविव / ह्रापयांबभूविव / ह्रापयामासिव
ह्रापयाञ्चकृमहे / ह्रापयांचकृमहे / ह्रापयाम्बभूविम / ह्रापयांबभूविम / ह्रापयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूवे / ह्रापयांबभूवे / ह्रापयामाहे
ह्रापयाञ्चक्राते / ह्रापयांचक्राते / ह्रापयाम्बभूवाते / ह्रापयांबभूवाते / ह्रापयामासाते
ह्रापयाञ्चक्रिरे / ह्रापयांचक्रिरे / ह्रापयाम्बभूविरे / ह्रापयांबभूविरे / ह्रापयामासिरे
मध्यम
ह्रापयाञ्चकृषे / ह्रापयांचकृषे / ह्रापयाम्बभूविषे / ह्रापयांबभूविषे / ह्रापयामासिषे
ह्रापयाञ्चक्राथे / ह्रापयांचक्राथे / ह्रापयाम्बभूवाथे / ह्रापयांबभूवाथे / ह्रापयामासाथे
ह्रापयाञ्चकृढ्वे / ह्रापयांचकृढ्वे / ह्रापयाम्बभूविध्वे / ह्रापयांबभूविध्वे / ह्रापयाम्बभूविढ्वे / ह्रापयांबभूविढ्वे / ह्रापयामासिध्वे
उत्तम
ह्रापयाञ्चक्रे / ह्रापयांचक्रे / ह्रापयाम्बभूवे / ह्रापयांबभूवे / ह्रापयामाहे
ह्रापयाञ्चकृवहे / ह्रापयांचकृवहे / ह्रापयाम्बभूविवहे / ह्रापयांबभूविवहे / ह्रापयामासिवहे
ह्रापयाञ्चकृमहे / ह्रापयांचकृमहे / ह्रापयाम्बभूविमहे / ह्रापयांबभूविमहे / ह्रापयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः