ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयति
ह्रापयतः
ह्रापयन्ति
मध्यम
ह्रापयसि
ह्रापयथः
ह्रापयथ
उत्तम
ह्रापयामि
ह्रापयावः
ह्रापयामः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयते
ह्रापयेते
ह्रापयन्ते
मध्यम
ह्रापयसे
ह्रापयेथे
ह्रापयध्वे
उत्तम
ह्रापये
ह्रापयावहे
ह्रापयामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्राप्यते
ह्राप्येते
ह्राप्यन्ते
मध्यम
ह्राप्यसे
ह्राप्येथे
ह्राप्यध्वे
उत्तम
ह्राप्ये
ह्राप्यावहे
ह्राप्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः