ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयत् / अह्रापयद्
अह्रापयताम्
अह्रापयन्
मध्यम
अह्रापयः
अह्रापयतम्
अह्रापयत
उत्तम
अह्रापयम्
अह्रापयाव
अह्रापयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्रापयत
अह्रापयेताम्
अह्रापयन्त
मध्यम
अह्रापयथाः
अह्रापयेथाम्
अह्रापयध्वम्
उत्तम
अह्रापये
अह्रापयावहि
अह्रापयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्राप्यत
अह्राप्येताम्
अह्राप्यन्त
मध्यम
अह्राप्यथाः
अह्राप्येथाम्
अह्राप्यध्वम्
उत्तम
अह्राप्ये
अह्राप्यावहि
अह्राप्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः