ह्रप् धातुरूपाणि - ह्रपँ व्यक्तायां वाचि इत्यन्ये - चुरादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्राप्यात् / ह्राप्याद्
ह्राप्यास्ताम्
ह्राप्यासुः
मध्यम
ह्राप्याः
ह्राप्यास्तम्
ह्राप्यास्त
उत्तम
ह्राप्यासम्
ह्राप्यास्व
ह्राप्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापयिषीष्ट
ह्रापयिषीयास्ताम्
ह्रापयिषीरन्
मध्यम
ह्रापयिषीष्ठाः
ह्रापयिषीयास्थाम्
ह्रापयिषीढ्वम् / ह्रापयिषीध्वम्
उत्तम
ह्रापयिषीय
ह्रापयिषीवहि
ह्रापयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रापिषीष्ट / ह्रापयिषीष्ट
ह्रापिषीयास्ताम् / ह्रापयिषीयास्ताम्
ह्रापिषीरन् / ह्रापयिषीरन्
मध्यम
ह्रापिषीष्ठाः / ह्रापयिषीष्ठाः
ह्रापिषीयास्थाम् / ह्रापयिषीयास्थाम्
ह्रापिषीध्वम् / ह्रापयिषीढ्वम् / ह्रापयिषीध्वम्
उत्तम
ह्रापिषीय / ह्रापयिषीय
ह्रापिषीवहि / ह्रापयिषीवहि
ह्रापिषीमहि / ह्रापयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः