ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
जह्राग
जह्रगतुः
जह्रगुः
मध्यम
जह्रगिथ
जह्रगथुः
जह्रग
उत्तम
जह्रग / जह्राग
जह्रगिव
जह्रगिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
जह्रगे
जह्रगाते
जह्रगिरे
मध्यम
जह्रगिषे
जह्रगाथे
जह्रगिध्वे
उत्तम
जह्रगे
जह्रगिवहे
जह्रगिमहे
 


सनादि प्रत्ययाः

उपसर्गाः