ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - लट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ह्रगति
ह्रगतः
ह्रगन्ति
मध्यम
ह्रगसि
ह्रगथः
ह्रगथ
उत्तम
ह्रगामि
ह्रगावः
ह्रगामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ह्रग्यते
ह्रग्येते
ह्रग्यन्ते
मध्यम
ह्रग्यसे
ह्रग्येथे
ह्रग्यध्वे
उत्तम
ह्रग्ये
ह्रग्यावहे
ह्रग्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः