ह्रग् धातुरूपाणि - ह्रगेँ संवरणे - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अह्रगत् / अह्रगद्
अह्रगताम्
अह्रगन्
मध्यम
अह्रगः
अह्रगतम्
अह्रगत
उत्तम
अह्रगम्
अह्रगाव
अह्रगाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अह्रग्यत
अह्रग्येताम्
अह्रग्यन्त
मध्यम
अह्रग्यथाः
अह्रग्येथाम्
अह्रग्यध्वम्
उत्तम
अह्रग्ये
अह्रग्यावहि
अह्रग्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः