हन् धातुरूपाणि - लुङ् लकारः

हनँ हिंसागत्योः - अदादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवधीत् / अवधीद्
अवधिष्टाम्
अवधिषुः
मध्यम
अवधीः
अवधिष्टम्
अवधिष्ट
उत्तम
अवधिषम्
अवधिष्व
अवधिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवधि / अघानि
अवधिषाताम् / अघानिषाताम् / अहसाताम्
अवधिषत / अघानिषत / अहसत
मध्यम
अवधिष्ठाः / अघानिष्ठाः / अहथाः
अवधिषाथाम् / अघानिषाथाम् / अहसाथाम्
अवधिढ्वम् / अघानिढ्वम् / अहध्वम्
उत्तम
अवधिषि / अघानिषि / अहसि
अवधिष्वहि / अघानिष्वहि / अहस्वहि
अवधिष्महि / अघानिष्महि / अहस्महि
 


सनादि प्रत्ययाः

उपसर्गाः



गतयः