स्वाद् + सन् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्वादिषेत
सिस्वादिषेयाताम्
सिस्वादिषेरन्
मध्यम
सिस्वादिषेथाः
सिस्वादिषेयाथाम्
सिस्वादिषेध्वम्
उत्तम
सिस्वादिषेय
सिस्वादिषेवहि
सिस्वादिषेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सिस्वादिष्येत
सिस्वादिष्येयाताम्
सिस्वादिष्येरन्
मध्यम
सिस्वादिष्येथाः
सिस्वादिष्येयाथाम्
सिस्वादिष्येध्वम्
उत्तम
सिस्वादिष्येय
सिस्वादिष्येवहि
सिस्वादिष्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः