स्वाद् + यङ् धातुरूपाणि - स्वादँ आस्वादने - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असास्वादिष्यत
असास्वादिष्येताम्
असास्वादिष्यन्त
मध्यम
असास्वादिष्यथाः
असास्वादिष्येथाम्
असास्वादिष्यध्वम्
उत्तम
असास्वादिष्ये
असास्वादिष्यावहि
असास्वादिष्यामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असास्वादिष्यत
असास्वादिष्येताम्
असास्वादिष्यन्त
मध्यम
असास्वादिष्यथाः
असास्वादिष्येथाम्
असास्वादिष्यध्वम्
उत्तम
असास्वादिष्ये
असास्वादिष्यावहि
असास्वादिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः