स्वर्द् + यङ्लुक् धातुरूपाणि - स्वर्दँ आस्वादने - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
असास्वर्दीत् / असास्वर्दीद् / असास्वर्त् / असास्वर्द्
असास्वर्ताम् / असास्वर्त्ताम्
असास्वर्दुः
मध्यम
असास्वर्दीः / असास्वाः / असास्वर्त् / असास्वर्द्
असास्वर्तम् / असास्वर्त्तम्
असास्वर्त / असास्वर्त्त
उत्तम
असास्वर्दम्
असास्वर्द्व
असास्वर्द्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असास्वर्द्यत
असास्वर्द्येताम्
असास्वर्द्यन्त
मध्यम
असास्वर्द्यथाः
असास्वर्द्येथाम्
असास्वर्द्यध्वम्
उत्तम
असास्वर्द्ये
असास्वर्द्यावहि
असास्वर्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः