स्वङ्क् + सन् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्वङ्किषत
असिस्वङ्किषेताम्
असिस्वङ्किषन्त
मध्यम
असिस्वङ्किषथाः
असिस्वङ्किषेथाम्
असिस्वङ्किषध्वम्
उत्तम
असिस्वङ्किषे
असिस्वङ्किषावहि
असिस्वङ्किषामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्वङ्किष्यत
असिस्वङ्किष्येताम्
असिस्वङ्किष्यन्त
मध्यम
असिस्वङ्किष्यथाः
असिस्वङ्किष्येथाम्
असिस्वङ्किष्यध्वम्
उत्तम
असिस्वङ्किष्ये
असिस्वङ्किष्यावहि
असिस्वङ्किष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः